सामग्री पर जाएँ

महोदय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोदयम्, क्ली, (महान् उदय उन्नतिर्यस्मिन् ।) पुरविशेषः । तत्पर्य्यायः । कान्यकुब्जम् २ कन्या- कुब्जम् ३ गाधिपुरम् ४ कौशम् ५ कुशस्थलम् ६ । इति हेमचन्द्रः ॥

महोदयः, पुं, (महान् उदयः समुन्नतिर्यस्मिन् ।) कान्यकुब्जदेशः । आधिपत्यम् । (महान् उदय उत्कर्षो यस्मिन् ।) अपवर्गः । इति मेदिनी । ये, १२६ ॥ (महान् उदय उत्कर्षो यस्य ।) स्वामी । इति हेमचन्द्रः । ३ । ४९७ ॥ (महान् उदयः फलं यस्मिन् यस्माद्बा । महा- फले, त्रि । यथा, मनौ । ७ । ५५ । “अपि यत् सुकरं कर्म्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन किन्तु राज्यं महोदयम् ॥” “महोदयं महाफलम् ।” इति तट्टीकायां कुल्लूकभट्ठः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोदय¦ पु॰ महान् उदयो वृद्धिराधिपत्यं वा यत्र।

१ कान्यकुब्जदेशे।

२ तद्देशस्थे पुरभेदे न॰।

३ मीक्षे पु॰ मेदि॰

४ स्वामिनि पु॰ हेमर्च।
“अमार्कपाते श्रवणम्” इत्यादिलक्षणात् स्मृत्युक्तार्द्धोदययोगात्
“किञ्चिदूने महोदयः” इत्युक्ते किञ्चिदूने

५ योगभेदे पु॰।

६ नागबलायांस्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोदय¦ n. (-यं) Kanouj, the ancient city and district. m. (-यः)
1. Final beatitude, emancipation from vitality and absorption into the divine essence.
2. Prosperity, elevation, eminence.
3. Pride.
4. Abandoning, relinquishment.
5. A master, a lord.
6. Sour milk mixed with honey. E. महा great, उदय rising, splendour, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोदय/ महो m. great fortune or prosperity Ka1v. BhP.

महोदय/ महो m. pre-eminence , sovereignty L.

महोदय/ महो m. final emancipation L.

महोदय/ महो mfn. conferring -grgreat fortune or prosperity , very fortunate Mn. MBh. etc.

महोदय/ महो mfn. thinking one's self very lucky BhP.

महोदय/ महो m. a lord , master L.

महोदय/ महो m. sour milk with honey L.

महोदय/ महो m. N. of a वासिष्ठR.

महोदय/ महो m. of a royal chamberlain (who built a temple) Ra1jat. (See. below)

महोदय/ महो m. of another man MBh.

महोदय/ महो m. of a mountain R.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahodaya  : m.: Name (?) or epithet of Durgaśaila. [See Durgaśaila ]


_______________________________
*4th word in right half of page p412_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahodaya  : m.: Name (?) or epithet of Durgaśaila. [See Durgaśaila ]


_______________________________
*4th word in right half of page p412_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महोदय&oldid=446147" इत्यस्माद् प्रतिप्राप्तम्