महोदया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोदया, स्त्री, (महानुदयो यस्याः । टाप् ।) नागबला । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोदया/ महो f. N. of the city and district of कान्य-कुब्जBa1lar. (also m. L. )

महोदया/ महो f. Uraria Lagopodioides L.

महोदया/ महो f. an overgrown maiden L.

महोदया/ महो f. N. of a mythical town on mount मेरुBhP. Sch.

महोदया/ महो f. of a hall or dwelling in the world of the moon Ka1d.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the सभा of the Lord of the नक्षत्रस्, the seats and altars of pure beryl. वा. ३४. ९०.

"https://sa.wiktionary.org/w/index.php?title=महोदया&oldid=503472" इत्यस्माद् प्रतिप्राप्तम्