महोरग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोरगम्, क्ली, (महान् उरग इव ।) तगर- मूलम् । इति रत्नमाला ॥

महोरगः, पुं, (महांश्चासावुरगश्च ।) सर्पगण- विशेषः । इति हेमचन्द्रः । २ । ४ ॥ बृहत्सर्प- मात्रञ्च ॥ (यथा, भागवते । ८ । १० । ४७ । “महोरगाः समुत्पेतुः दन्दशूकाः सवृश्चिकाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोरग¦ पु॰ कर्म॰। वृहत्सर्पभेदे महोरगाकारोऽस्त्यस्यअच्।

२ तगरमूले न॰ रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोरग¦ n. (-गं) The root of a plant: see तगर। m. (-गः)
1. A sort of demi- god of the serpent genus, and forming one of the classes inhabit- ing Pa4ta4la, &c.
2. A large snake. E. महा great, and उरग a snake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोरग/ महो m. a -grgreat serpent (with जैनs and Buddhists a class of demons) MBh. Ka1v. etc. (See. MWB. 220 )

महोरग/ महो n. the root of Tabernaemontana Coronaria L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of विश्वेशा. M. १७१. ४९. [page२-674+ २६]

"https://sa.wiktionary.org/w/index.php?title=महोरग&oldid=435104" इत्यस्माद् प्रतिप्राप्तम्