महौषध
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महौषधम्, क्ली, (महत् औषधम् ।) भूम्या- हुल्यम् । शुण्ठी । (पर्य्यायो यथा, -- “शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम् ऊषणं कटुभद्रञ्च शृङ्गवेरं महौषधम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) लशुनम् । (पर्य्यायो यथा, -- “लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् । अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) वाराहीकन्दः । वत्सनाभः । इति राजनिर्घण्टः ॥ पिप्पली । इति शब्दचन्द्रिका ॥ अतिविषा । इत्यमरः । २ । ९ । ३८ ॥ (महाभेषजम् । यथा, कथासरित्सागरे । ६६ । ३९ । “स्वभर्त्तॄन् प्रेर्य्य तेषाञ्च महासत्त्वान्महौषधैः । चिकित्सां कारयामासुर्नोत्तस्थुश्च तदन्ति- कात् ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महौषध नपुं।
अतिविषा
समानार्थक:विश्वा,विषा,प्रतिविषा,अतिविषा,उपविषा,अरुणा,शृङ्गी,महौषध
2।4।100।1।2
शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे। शतमूली बहुसुताभीरूरिन्दीवरी वरी॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
महौषध नपुं।
लशुनम्
समानार्थक:महौषध,लशुन,गृञ्जन,अरिष्ट,महाकन्द,रसोनक
2।4।148।1।3
लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम्. लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
महौषध नपुं।
शुण्ठी
समानार्थक:शुण्ठी,महौषध,विश्व,नागर,विश्वभेषज
2।9।38।1।4
कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम्. स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम्.।
पदार्थ-विभागः : पक्वम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महौषध¦ न॰ कर्म॰।
१ शुण्ठ्याम्
२ लशुने
३ वाराहीकन्देवत्सनाभे
४ विषे,
५ भूम्याहुल्यके राजनि॰
६ पिप्पल्याम्शब्दच॰
७ अतिविषायाम् अमरः
८ वीर्य्यबदौषधमात्रे च।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महौषध¦ n. (-धं)
1. Garlic.
2. A plant commonly Ata4ich, (Betula.)
3. Long pepper.
4. A panecea. nf. (-धं-धी) Dry ginger. f. (-धी) A po- therb, (Hingtsha repens.) E. महा great and औषध a drug; this word is of course applicable to a great number of plants and substances.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महौषध/ महौ n. a very efficacious drug , a sovereign remedy , panacea Ka1v. Katha1s.
महौषध/ महौ n. N. of certain very strong or pungent plants (such as dried ginger , garlic , long pepper etc. ) Sus3r. Pan5car. L.