मांसः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसः, पुं, (मन + सः । दीर्घश्च ।) कालः । कीटः । इति शब्दरत्नावली ॥ (वर्णसङ्करजाति विशेषः । यथा, महाभारते । १३ । ४८ । २२ । “चतुरो भागधी सूते क्रूरान्मायोपजीविनः । मांसं स्वादुकरं क्षौद्रं सौगन्धमिति विश्रुतम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=मांसः&oldid=157385" इत्यस्माद् प्रतिप्राप्तम्