मांसिकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसिकः, पुं, (मांसाय प्रभवति “तस्मै प्रभवति सन्तापादिभ्यः ।” ५ । १ । १०१ । इति । मांस + ठञ् । मांसेन जीवतीति ठञ् वा । मांसं पण्य- मस्य । “तदस्य पण्यम् ।” ४ । ४ । ५१ । इति ठक् वा । अथवा, मांसं नियुक्तमस्मै दीयते । इति “श्रावणामांसौदनाट्टिठन् ।” ४ । ४ । ६७ । इति टिठन् ।) मांसविक्रयी । इत्यमरः । २ । १० । १४ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसिकः [māṃsikḥ], [मांसं पण्यमस्य ठक्] A butcher.

"https://sa.wiktionary.org/w/index.php?title=मांसिकः&oldid=343094" इत्यस्माद् प्रतिप्राप्तम्