मांस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांस् [māṃs], n.

Flesh. (This word has no forms for the first five inflections, and is optionally substituted for मांस after acc. dual).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांस् n. flesh , meat etc. (= मंस, for which it is used in the weak cases accord. to Pa1n2. 6-1 , 63 Va1rtt. i Pat. )

मांस् n. it appears only in the following compounds.

"https://sa.wiktionary.org/w/index.php?title=मांस्&oldid=508609" इत्यस्माद् प्रतिप्राप्तम्