सामग्री पर जाएँ

माकन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माकन्दः, पुं, (मातीति । मा + क्विप् । माः परि- मितः सुघटितः कन्द इव फलमस्य ।) आम्र- वृक्षः । इति मेदिनी । दे, ३८ ॥ (यथा, गीतगोविन्दे । “माकब्द ! क्रन्द कान्ताधर ! धरणितलं गच्छ यच्छन्ति यावद् भावं शृङ्गारसारस्वतमिह जयदेवस्य विष्व- ग्वचांसि ॥” तथास्य पर्य्यायः । “आम्रः प्रोक्तो रसालश्च सहकारोऽतिसौरभः । कामाङ्गो मधुदूतश्च माकन्दः पिकावल्लभः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माकन्द¦ पु॰ माति मा--क्विप माः परिमितः कन्दोऽस्य। [Page4747-a+ 38]

१ आम्ने।

२ आमलक्यां स्त्री राजनि॰

३ नगरभेदे च स्त्रीमेदि॰ गौरा॰ ङीष्।

४ पीतचन्दने शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माकन्द¦ m. (-न्दः) The mango. f. (-न्दी)
1. Emblic myrobalan.
2. Yellow sandal-wood.
3. The name of a city. E. मा beauty, and कन्द root.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माकन्दः [mākandḥ], The mango tree; माकन्द न प्रपेदे मधुपेन तवोपमा जगति Bv.1.29; माकन्दक्रन्दकान्ता$धरधरणितलम् Gīt.

न्दी The myrobalan tree.

Yellow sandal.

N. of a city on the Ganges.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माकन्द m. the mango tree Ka1v.

"https://sa.wiktionary.org/w/index.php?title=माकन्द&oldid=343182" इत्यस्माद् प्रतिप्राप्तम्