माक्षीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माक्षीकम्, क्ली, (मक्षिकाभिः कृतमित्यण् । निपा- ताद्दीर्घत्वम् ।) मधु । इति राजनिर्घण्टः ॥ (धातुविशेपः । यथा, कथासरित्सागरे । ७६ । ३ । “माक्षीकधातुमधुपारदलोहाचूर्ण- पथ्याशिलाजतुविडङ्गघृतानि योऽद्यात् । सैकानि विंशतिरहानि जरान्वितोऽपि सोऽशीतिकोऽपि रमयत्यवलां युवेव ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माक्षीक m. a spider BrahmUp. (also f( आ). )

माक्षीक n. honey L.

माक्षीक n. pyrites. L. (See. माक्षिक).

"https://sa.wiktionary.org/w/index.php?title=माक्षीक&oldid=343346" इत्यस्माद् प्रतिप्राप्तम्