माघी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माघी, स्त्री, (मघया युक्तः कालः अस्यां इति । मघा + “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ । इत्यण् ङीप् ।) मघायुक्ता पौर्णमासी । यथा, “पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा । नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे ॥” इत्यमरः । १ । ४ । १३ ॥ माधी पूर्णिमा । यथा, अयोध्याकाण्डे भरतशपथे । “आषाढी कार्त्तिकी माघी तिथयः पुण्य- सम्भवाः । अप्रदानवतो यान्तु यस्यार्य्योऽनुमतो गतः ॥” विष्णुधर्म्मोत्तरे । “पौर्णमासी तथा माघी श्रावणी च नरो- त्तम ! । प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी ॥ एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजा- पतिः ॥” सा च कलियुगाद्या । यथा, -- “अथ भाद्रपदे कृष्णे त्रयोदश्यान्तु द्बापरम् । माघे च पौर्णमास्यां वै घोरं कलियुगं स्मृतम् ॥” अस्यां कर्म्मणोऽनन्तफल यथा, मात्स्ये । “शतमिन्दुक्षये पुण्यं सहस्रन्तु दिनक्षये । विषुवे शतसाहस्रमा का मा वैष्वनन्तकम् ॥” आ का मा वैषु आषाढीकार्त्तिकीमाघीवैशा- खीषु । इति तिथ्यादितत्त्वम् ॥ माघ्यां मघा- योगाभावे सिंहस्थगुरावकालप्रतिप्रसवो यथा, शातातपः । “माघ्यां वदि मघा नास्ति सिंहे गुरुरकार- णम् ॥” राजमार्त्तण्ड दक्षः । “गुरौ हरिस्थे न विवाहमाहु- र्हारीतगर्गप्रमुखा मुनीन्द्राः । यदा न माघी मघसंयुता स्यात्- तदा च कन्योद्वहनं वदन्ति ॥” इत्थञ्च माघ्यां मघायोगाभावेऽपि श्रुतिवेधादि- मघास्थेऽपि गुरौ भवति विवाहस्तु गुरोर्मघा- परित्यागादेव । इति मलमासतत्त्वम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माघी f. See. below.

माघी f. ( scil. तिथि)the day of full moon in the month माघGr2S3rS. MBh. etc.

माघी f. Hingtsha Repens L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māghī  : f.; adj.: The day of full moon in the month of Māgha; of the month of Māgha.


A. Importance: Aṅgiras told Gautama that on the Māghī (māghyām) three crores and ten thousand tīrthas visit Prayāga 13. 26. 35.


B. Auspicious:

(1) for Vedic rites: Yudhiṣṭhira asked his brothers to make preparations for the Aśvamedha since the roaming horse had returned and the day was the full moon of the month of Māgha (abhito vartate hayaḥ/māghī ca paurṇamāsīyam) 14. 86. 8;

(2) for non-Vedic rites: (a) The sages, Aṅgiras and others, while on a tīrthayātrā, went to the holy river Kauśikī on the Māghī (māghyām) 13. 96. 6 (for the river Kauśiki see the Editor's note on 13. 3. 10, Cr. Ed. Vol. 17, part II, p. 1054); (b) On every Māghī (as well as on the Āṣāḍhi) Virūpākṣa, the king of the Rākṣasas used to give excellent and well-garnished food, as desired, to the Brāhmaṇas (tasya (i. e. of Virūpākṣa) nityaṁ tathāṣāṣhyāṁ māghyāṁ ca bahavo dvijāḥ/īpsitaṁ bhojanavaraṁ labhante satkṛtaṁ sadā//) 12. 165. 15. [See Māgha ]


_______________________________
*1st word in left half of page p264_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māghī  : f.; adj.: The day of full moon in the month of Māgha; of the month of Māgha.


A. Importance: Aṅgiras told Gautama that on the Māghī (māghyām) three crores and ten thousand tīrthas visit Prayāga 13. 26. 35.


B. Auspicious:

(1) for Vedic rites: Yudhiṣṭhira asked his brothers to make preparations for the Aśvamedha since the roaming horse had returned and the day was the full moon of the month of Māgha (abhito vartate hayaḥ/māghī ca paurṇamāsīyam) 14. 86. 8;

(2) for non-Vedic rites: (a) The sages, Aṅgiras and others, while on a tīrthayātrā, went to the holy river Kauśikī on the Māghī (māghyām) 13. 96. 6 (for the river Kauśiki see the Editor's note on 13. 3. 10, Cr. Ed. Vol. 17, part II, p. 1054); (b) On every Māghī (as well as on the Āṣāḍhi) Virūpākṣa, the king of the Rākṣasas used to give excellent and well-garnished food, as desired, to the Brāhmaṇas (tasya (i. e. of Virūpākṣa) nityaṁ tathāṣāṣhyāṁ māghyāṁ ca bahavo dvijāḥ/īpsitaṁ bhojanavaraṁ labhante satkṛtaṁ sadā//) 12. 165. 15. [See Māgha ]


_______________________________
*1st word in left half of page p264_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=माघी&oldid=446158" इत्यस्माद् प्रतिप्राप्तम्