सामग्री पर जाएँ

माङ्गलिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माङ्गलिक¦ mfn. (-कः-की-कं) Propitious, tending to good fortune, wishing for it, indicating or portending it, &c. E. मङ्गल and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माङ्गलिक [māṅgalika], a. (-की f.) [मङ्गल-ठक्]

Auspicious, tending to good fortune, indicative of auspiciousness; मुदमस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रमपाम् Ki.6.4; Mv. 4.35; Bv.2.57; कथमपि गुरुशोकान्मा रुदन् माङ्गलिक्यः (पुर- तरुण्यः) Bk.1.26.

Fortunate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माङ्गलिक/ माङ्ग mf( ई)n. desirous of success Pat.

माङ्गलिक/ माङ्ग mf( ई)n. auspicious , indicating good fortune MBh. Ka1v. etc.

माङ्गलिक/ माङ्ग n. (prob.)any -auspauspicious object (as an amulet etc. ) Vet.

"https://sa.wiktionary.org/w/index.php?title=माङ्गलिक&oldid=343611" इत्यस्माद् प्रतिप्राप्तम्