माचिरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माचिरम्, व्य (मा चिरम् ।) शीघ्रम् । यथा, -- “अथाब्रवीत्तदा मत्स्यस्तानृषीन् प्रहसन् शनैः । अस्मिन् हिमवतः शृङ्गे नावं बध्नीत मारिचम् ॥” इति वनपर्व्वणि मात्स्योपाख्यानम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माचिरम्/ मा--चिरम् ind. , " not long " , shortly , quickly MBh. R. Pur. (generally after an Impv. or augmentless aor. , and almost always at the end of a verse ; sometimes mc. for न-चिरम्See. )

माचिरम् See. under 1. मा, p. 804 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=माचिरम्&oldid=343690" इत्यस्माद् प्रतिप्राप्तम्