माणक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माणकम्, क्ली, (मीयते पूज्यते परिमीयते वेति । मान मा वा + घञ् । स्वार्थे कन् । निपातनाण्ण- त्वम् ।) कन्दविशेषः । माणकचु इति भाषा । अस्य गुणाः । स्वादुत्वम् । शीतत्वम् । गुरुत्वम् । शोथहरत्वम् । कटुत्वञ्च । इति राजवल्लभः ॥ यथा सुश्रुते सूत्रस्थाने । ४६ अध्याये । “माणकं स्वादु शीतञ्च गुरु चापि प्रकी- र्त्तितम् ॥”)

माणकः, पुं, (मान् + घञ् । ततः कन् निपातना- ण्णत्वञ्च ।) स्वनामख्यातवृक्षः । माणकचुगाछ इति भाषा । तत्पर्य्यायः । स्थलपद्मः २ इति रत्नमाला ॥ माणः ३ बृहच्छदः ४ छत्रपत्रः ५ । इति केचित् ॥ (यथा, सुश्रुते सूत्रस्थाने ४७ अः । “स्थूलशूरणमाणकप्रभृतयः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माण(न)क¦ न॰ मा--अकच् णुट् मुट् वा। स्वनामख्यातेकन्दभेदे
“हरिद्रा माण(न)कं कचुः” नवपत्रिकोक्तौ। [Page4747-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माणक m. Arum Indicum L.

माणक n. the bulb of Arum Indicum L.

"https://sa.wiktionary.org/w/index.php?title=माणक&oldid=343919" इत्यस्माद् प्रतिप्राप्तम्