सामग्री पर जाएँ

माण्डलिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माण्डलिक¦ m. (-कः) The ruler of a province. f. (-की) Ruling a province.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माण्डलिक [māṇḍalika], a. (-की f.) Relating to, or ruling a province.

कः The ruler of a province.

A sovereign with an annual income between 3 to 1 lacs of rupees; सामन्तः स नृपः प्रोक्तो यावल्लक्षत्रयावधि । तदूर्ध्वं दशलक्षान्तो नृपो माण्डलिकः स्मृतः ॥ Śukra.1.183.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माण्डलिक mf( ई)n. (fr. मण्डल)relating to a province ib.

माण्डलिक mf( ई)n. ruling a province( -मण्डलं रक्षति) Un2. i , 106 Sch.

माण्डलिक m. the governor of a province Var. Ka1m.

"https://sa.wiktionary.org/w/index.php?title=माण्डलिक&oldid=344202" इत्यस्माद् प्रतिप्राप्तम्