मातङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातङ्गः, पुं, (मतङ्गस्येदं । मतङ्गस्यापत्यं पुमान् वा । मतङ्ग + अण् ।) हस्ती । इत्यमरः । ३ । ३ । २१ ॥ (यथा, रामायणे । १ । ६ । २३ । “बिन्ध्यपर्व्वतजैर्मत्तैः पूर्णा हैमवतैरपि । मदान्वितैरतिवलैर्मातङ्गैः पर्व्वतोपमैः ॥”) अश्वत्थवृक्षः । किरातजातिविशेषः । इति तट्टीकायां मथुरेशः ॥ श्वपचः । इति मेदिनी । गे, ४७ ॥ (यथा, कथासरित्सागरे । ७३ । २ । “सुदूरमन्वगायातं कार्य्याय कृतसंविदम् । सख्या दुर्गपिशाचेन मातङ्गपतिना युतम् ॥”) अर्हदुपासकविशेषः । इति हेमचन्द्रः । ४ । २८३ ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातङ्ग पुं।

चण्डालः

समानार्थक:चण्डाल,प्लव,मातङ्ग,दिवाकीर्ति,जनङ्गम,निषाद,श्वपच,अन्तेवासिन्,चाण्डाल,पुक्कस

2।10।19।2।3

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च। चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥

पत्नी : चाण्डालिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातङ्ग¦ पुंस्त्री॰ मतङ्गस्य मुनेरयम् अण्।

१ गजे अमरः।

२ किरातजातिभेदे स्त्रियां ङीष्।

३ जैनभेदे पु॰ हेमच॰।

४ दशमहाविद्याभेदे स्त्री ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातङ्ग¦ m. (-ङ्गः)
1. An elephant.
2. A man of a degraded caste, a Chanda4la, and outeaste.
3. A sort of divine being attendant on a [Page562-b+ 60] Jina.
4. The sacred fig-tree, (Ficus religiosa.)
5. A mountaineer, a barbarian.
6. Any thing the best of its kind, (at the end of a compound.) f. (-ङ्गी)
1. The goddess PA4RVATI
4.
2. The wife of VAS4ISHT4'HA. E. मतङ्ग a saint, an elephant, &c., and अण् aff. of descent or pleonastic aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातङ्गः [mātaṅgḥ], [मतङ्गस्य मुनेरयम् अण्]

An elephant; मातङ्गाः किमु वल्गितैः K. P.7; Śi.1.64.

A man of the lowest caste, a Chāṇḍāla.

A Kirāta, mountaineer or barbarian.

(At the end of comp.) Any thing the best of its kind; e. g. बलाहकमातङ्गः.

ङ्गी N. of Pārvatī.

N. of Vasiṣṭha's wife.

N. of one of the ten Mahāvidyās.

A Chāṇḍāla lady; नताङ्गी मातङ्गी रुचिर- गीतभङ्गी Ā. L. -Comp. -कुमारी a Chāṇḍāla girl. -जa. elephantine. -दिवाकरः N. of a poet. -नक्रः, -मकरः a crocodile as large as an elephant; मातङ्गनक्रैः सहसो- त्पतद्भिर्भिन्नान् द्विधा पश्य समुद्रफेनान् R.13.11. -लीला N. of a medical work.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MĀTAṄGA S : age Mataṅga was known by this name also. (See under Mataṅga).


_______________________________
*4th word in left half of page 493 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मातङ्ग&oldid=503481" इत्यस्माद् प्रतिप्राप्तम्