मातुला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुला, स्त्री, (मातुल + टाप् । मातुलस्य स्त्री । “इन्द्रवरुणेति । ४ । १ । ४९ । ङीष् आनुक् च ।) मातुलपत्नी । इत्यमर- भरतौ । २ । ६ । ३० । मामी इति भाषा ॥ तन्मरणे पक्षिण्यशौचम् । यथा, --

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुला [mātulā] मातुलानी [mātulānī] मातुली [mātulī], मातुलानी मातुली 1 The wife of a maternal uncle; Ms.2.131; Y.3.232; Bhāg.1.14.27.

Hemp; जातीफलं मातुलानी महिफेनं च पत्रकम् Śiva B.3.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुला f. the wife of a -matmaternal uncle , -matmaternal aunt L.

"https://sa.wiktionary.org/w/index.php?title=मातुला&oldid=344733" इत्यस्माद् प्रतिप्राप्तम्