सामग्री पर जाएँ

मातुलिङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलिङ्गः [mātuliṅgḥ] मातुलुङ्गः [mātuluṅgḥ], मातुलुङ्गः A kind of citron tree; (भुवो) भागाः प्रेङ्खितमातुलुङ्गवृतयः प्रेयो विधास्यन्ति वाम् Māl.6.19.-गम् The fruit of this tree, a citron.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलिङ्ग m. ( Hariv. )=prec. n.

"https://sa.wiktionary.org/w/index.php?title=मातुलिङ्ग&oldid=344758" इत्यस्माद् प्रतिप्राप्तम्