मातृः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • मातृ, जनयित्री, जननी, मातृका, अम्बा, सवित्री, अम्बिका, जनी, जनिका, जनित्री, अम्बाला, अम्बाली, अम्बालिका।

नाम[सम्पाद्यताम्]

  • यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते।

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते।
  • प्रथमतया श्रीमद्रामायण महाकाव्ये "जननि जन्मभूमिश्च स्वर्गादपि गरीयसि" इति श्लोक: वर्तते।
  • भारतमाता।
"https://sa.wiktionary.org/w/index.php?title=मातृः&oldid=506891" इत्यस्माद् प्रतिप्राप्तम्