मातृका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृका, स्त्री, (मातेव । मातृ + “इवे प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् टाप् ।) धातृका ॥ (यथा, बृहत्संहितायाम् । ४३ । ६६ । “रज्जूत्सङ्गच्छेदने बालपीडा राज्ञो मातुः पीडनं मातृकायाः ॥” मातैव । मातृ + स्वार्थे कन् ।) माता । देवीभेदः । वर्णमाला । इति मेदिनी । के, १३८ ॥ करणम् । स्वरः । उपमाता । इति हेमचन्द्रः । मातृकागणोत्पत्तिर्यथा, -- “तत्र देवोऽप्यसौ दैत्यं त्रिशुलेनाहनद्भृशम् । तस्याहतस्य यद्रक्तमपतद्भूतले किल ॥ तत्रान्धका असंख्याता बभूबुरपरे भृशम् । तद्दृष्ट्वा महदाश्चर्य्यं रुद्रः शूलेऽन्धकं मृघे ॥ गृहीत्वा त्रिशिखाग्रेण ननर्त्त परभेश्वरः । इतरेऽप्यन्धकाः सर्व्वे चक्रेण परमेष्ठिना ॥ नारायणेन निहतास्तत्र येऽन्ये समुत्थिताः । असृग्धारास्तुषारैस्तु शूलप्रोतस्य चासकृत् ॥ अनारतं समुत्तस्थुः स्वतो रुद्रो रुषान्वितः । तस्य क्रोधेन महता मुखाज्ज्वाला विनिर्ययौ ॥ तद्रूपधारिणीं देवीं यान्तीं योगीश्वरीं विदुः । स्वरूपधारिणी चान्या विष्णुनापि विनिर्म्मिता ॥ ब्रह्मणा कार्त्तिकेयेन इन्द्रेण च यमेन च । वाराहेण च देवेन विष्णुना परमेष्ठिना ॥ पातालोद्धरणं रूपं तस्या देव्या विनिर्ममे । माहेश्वरी च माहेन्द्री इत्येता अष्ट मातरः ॥ कारणं यस्य यत् प्रोक्तं क्षेत्रज्ञेनावधारितम् ॥ शरीरादेव नाना तु तदिदं कीर्त्तितं मया । विद्याकरी केबला च सोभया भुक्तिदायिनी । पुत्त्रदा सविसर्गा तु सबिन्दुर्व्वित्तदायिनी ॥” विशुद्धेश्वरे । वाग्भवाद्या च वाक्सिद्ध्यै रमाद्या श्रीप्रवृद्धये । हृल्लेखाद्या सर्व्वसिद्ध्यै कामाद्या लोकवश्यदा । श्रीकण्ठाद्यानिमान्न्यस्येत् सर्व्वमन्त्रः प्रसीदति ॥” श्रीविद्याबिषये नवरत्नेश्वरे । “वाग्भवाद्या नमोऽन्ताश्च न्यस्तव्या मातृका- क्षराः । श्रीविद्याविषये मन्त्री वाग्भवाद्यष्टसिद्धये ॥” इति तन्त्रसारः ॥ (मातृ + “ऋतष्ठञ् ।” ४ । ३ । ७८ । इति ठञ् । त्रि । मातुरागतम् । यथा, महाभारते । ६ । ८७ । ६७ । “योऽन्वयो मातृकस्तस्य स एनमभिपेदि- वान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृका¦ स्त्री मातेव कायति कै--क।

१ उपमातरि

२ ब्रह्मा-ण्यादिषु चण्डीप्रसिद्धदेवीमूर्त्तिषु

३ सर्वशब्दोत्पादकेषुअकारादिकोनपञ्चाशद्वर्णेषु

४ मातरि च मेदि॰। मातृ +स्वार्थे क। मातृशब्दार्थे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृका f. See. next

मातृका f. a mother (also fig. = source , origin) Ka1v. Katha1s. Pur.

मातृका f. a divine mother(See. under मातृ) RTL. 188

मातृका f. a nurse L.

मातृका f. a grandmother Das3.

मातृका f. N. of 8 veins on both sides of the neck (prob. so called after the 8 divine -mmother) Sus3r.

मातृका f. N. of partic. diagrams (written in characters to which a magical power is ascribed ; also the alphabet so employed ; prob. only the 14 vowels with अनुस्वारand विसर्गwere originally so called after the 16 -divdivine -mmagical) Ra1matUp. Pan5car.

मातृका f. any alphabet Hcat.

मातृका f. ( pl. ) Lalit.

मातृका f. a wooden peg driven into the ground for the support of the staff of इन्द्र's banner VarBr2S.

मातृका f. N. of the works included in the अभिधर्म-पिटकBuddh.

मातृका f. of the wife of अर्यमन्BhP.

मातृका f. = करणL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the wife of Aryama and mother of चर्षणिस्. भा. VI. 6. ४२.

"https://sa.wiktionary.org/w/index.php?title=मातृका&oldid=435151" इत्यस्माद् प्रतिप्राप्तम्