मातृष्वसृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृष्वसृ स्त्री।

मातृष्वसुः_सुतः

समानार्थक:मातृष्वसृ

2।6।25।2।1

पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः। सुता मातृष्वसुश्चैवं वैमात्रेयो विमातृजः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृष्वसृ¦ स्त्री

६ त॰। मातुर्भगिन्याम् अलुक्स॰ उभयत्रंषत्वम्। मातुःष्वसाप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृष्वसृ¦ f. (-सा) A mother's sister. E. मातृ mother, and ष्वसृ a sister also, मातुःष्वसृ or मातुःस्वसृ |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृष्वसृ/ मातृ--ष्वसृ f. ( Pa1n2. 8-3 , 84 ) a -mmother's sister Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=मातृष्वसृ&oldid=345336" इत्यस्माद् प्रतिप्राप्तम्