मात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्रम्, क्ली, (मीयत इति । मा + त्रन् ।) कार्त्- स्न्यम् । अवधारणम् । इत्यमरः । ३ । ३ । १७७ ॥ कार्त्स्न्ये यथा जीवमात्रं न हिंसेत । अवधा- रणे यथा पयोमात्रं भुङ्क्ते । इति तट्टीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्र नपुं।

कार्त्स्न्यम्

समानार्थक:वृत्तान्त,मात्र,न्यक्ष,अथो,अथ

3।3।178।2।1

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

पदार्थ-विभागः : , गुणः, परिमाणः

मात्र नपुं।

अवधारणम्

समानार्थक:मात्र,तु,यावत्_तावत्,ननु,हि

3।3।178।2।1

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्र¦ न॰ मा--त्रन्।

१ साकल्ये

२ अवधारणे च अमरः। [Page4748-b+ 38]

३ परिच्छदे

४ अल्पे

५ परिमाणे स्त्री अमरः।

६ कर्णभूषायाम्

७ वित्ते

८ वर्णावयवभेदे च स्त्री मेदि॰।
“कालेन यावतापाणिः पर्य्येति जानुमण्डम्। सा मात्रा कविभिःप्रोक्ता” इत्युक्ते

९ ह्रस्ववर्णोच्चारणकाले च स्त्री।
“एक-मात्रो भवेद् ह्रस्वः”। मीयस्तेऽनया विषयाः मा--करणेच्छ्रन्।

१० इन्द्रियवृत्तौ।
“मात्रास्पर्शास्तु कौन्तेय!” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्र¦ n. (-त्रं)
1. The whole, the entire thing or class of things.
2. (Adv.) Only, solely, (exclusive and identical, the very thing.)
3. The primitive subtle or invisible type of visible elementary matter.
4. A pleonastic addition to words. f. (-त्रा)
1. Requisite, material.
2. Quantity, measure.
3. A little.
4. An ear-ring.
5. Wealth, subs- tance.
6. A short vowel.
7. A moment.
8. Quantity in metre or prosody, a syllabic foot.
9. The upper or horizontal limb of the Na4gari4 characters. E. मा to measure, Una4di aff. त्रन्, fem. aff. टाप्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्र [mātra], a. (-त्रा, -त्री f.) [मा-त्रन्] An affix added to nouns in the sense of 'measuring as much as', 'as high or long, or broad as', 'reaching as far as', as in ऊरुमात्री भित्तिः; पञ्चदशयोजनमात्रमध्वानमतिचक्राम K.; (in this sense the word may as well be considered to be मात्रा at the end of comp. q. v. below). -त्रः A Brāhmaṇa of the lower order (by brith).

त्रम् A measure, whether of length, breadth, height, size, space, distance or number; अग्रे तिष्ठत मात्रं मे Bhāg.6.11.5; usually at the end of comp, i. e. अङ्गुलिमात्रम् a 'finger's breadth'; किंचिन्मात्रं गत्वा 'to some distance'; क्रोशमात्रे 'at the distance of a Krośa', रेखामात्रमपि 'even the breadth of a line, as much as a line'; रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम्, (न व्यतीयुः) R.1.17; so क्षणमात्रम्, निमिष- मात्रम् 'the space of an instant', शतमात्र 'a hundred in number'; so गजमात्र 'as high or big as an elephant'; तालमात्र, यवमात्र &c.

The full measure of anything, the whole or entire class of things, totality; जीवमात्रम् or प्राणिमात्रम् 'the entire class of living beings'; मनुष्य- मात्रो मर्त्यः 'every man is mortal'; वस्तुमात्रपक्षको$नुपसंहारी (हेतुः) Tarka K.; मानुषमात्रदुष्करं कर्मानुष्ठितम् Dk.

The simple measure of anything, the one thing and no more, often translateable by 'mere', 'only', 'even'; जातिमात्रेण H.1.58 'by mere caste', टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः 2.149. 'by a mere wag-tail', वाचामात्रेण जाप्यसे Ś.2 'merely by words'; so अर्थमात्रम्, संमानमात्रम् Pt.1.83; used with past participles मात्र may be translated by 'as soon as', 'no sooner than', 'just'; विद्धमात्रः R.5.51 'as soon as pierced'; 'when just pierced'; भुक्तमात्रे 'just after eating'; प्रविष्टमात्र एव तत्र- भवति Ś.3 &c.

An element, elementary matter; अहं पयो ज्योतिरथानिलो नभो मात्राणि देवा मन इन्द्रियाणि Bhāg. 1.59.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्र m. a Brahman of the lowest order i.e. only by birth Hcat.

मात्र n. an element , elementary matter BhP.

मात्र n. ( ifc. )measure , quantity , sum , size , duration , measure of any kind (whether of height , depth , breadth , length , distance , time or number e.g. अङ्गुल-मात्रम्, a finger's breadth Pan5cat. ; अर्थ-मात्रम्, a certain sum of money ib. ; क्रोश. मात्रे, at the distance of a Kos Hit. Page804,3 ; मास-मात्रे, in a month La1t2y. ; शत-मात्रम्, a hundred in number Katha1s. )

मात्र n. the full or simple measure of anything , the whole or totality , the one thing and no more , often = nothing but , entirely , only( e.g. राज-मात्रम्, the whole class of kings S3a1n3khS3r. ; भय-म्, all that may be called danger , any danger VarBr2S. ; रति-म्, nothing but sensuality Mn. ; शब्द-मात्रेण, only by a sound S3ak. )

मात्र mf( आand ई)n. ( ifc. )having the measure of i.e. as large or high or long or broad or deep or far or much or many(See. अङ्गुष्ठ-, ताल-, बाहु-, यव-, तवन्-, एतवन्-mmany)

मात्र mf( आand ई)n. Possessing (only) as much as or no more than(See. प्रा-ण-यास्रिक-म्)

मात्र mf( आand ई)n. amounting (only) to (pleonastically after numerals ; See. त्रि-म्)

मात्र mf( आand ई)n. being nothing but , simply or merely(See. पदाति-, मनुष्य-म्; after a pp. = scarcely , as soon as , merely , just e.g. जात-म्, scarcely or just born Mn. ; कृष्ट-म्, merely ploughed Ka1tyS3r. ; भुक्त-मात्रे, immediately after eating Mn. )

मात्र त्रकetc. See. p.804 , cols. 2 , 3.

"https://sa.wiktionary.org/w/index.php?title=मात्र&oldid=345392" इत्यस्माद् प्रतिप्राप्तम्