मात्सर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्सर्यम् [mātsaryam], 1 Envy, jealousy, spite, malice; अहो वस्तुनि मात्सर्यम् Ks.21.49; Ki.3.53; मात्सर्यमुत्सार्य विचार्य धूर्याः S. D.

Displeasure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्सर्य/ मात्स n. envy , jealousy , Maitr. Up. MBh. etc. (with Buddhists 5 kinds are named Dharmas. 78 ; र्यं-कृ४, to show jealousy MBh. )

मात्सर्य/ मात्स n. displeasure , dissatisfaction Katha1s.

"https://sa.wiktionary.org/w/index.php?title=मात्सर्य&oldid=503487" इत्यस्माद् प्रतिप्राप्तम्