माथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माथ इ कुन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) इ, मान्थ्यते । कुन्थो वधक्लेशौ । इति दुर्गादासः ॥

माथः, पुं, (मान्थ्यते पीड्यते जनः अस्मिन् । माथ + घञ् । ज्वलादित्वात् णो वा । निपा- तनात् नुमभावः ।) पन्थाः । इति त्रिकाण्ड- शेषः ॥ (मथ + भावे घञ् ।) मन्थनम् । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माथ¦ बधे सक॰ क्लेशे अक॰ भ्वा॰ प॰ सेट् इदित्। मान्यति अमान्वीत्

माथ¦ पु॰ मथ--घञ्।

१ पथि त्रिका॰।

२ मन्थने शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माथ¦ m. (-थः)
1. Churning, stirring.
2. A road.
3. Hurting, injuring, killing. E. माथ् to hurt, aff. अच्; or मथ् to agitate, aff. घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माथः [māthḥ], [मथ्-घञ्]

Stirring, churning, shaking about.

Killing, destruction.

A way, road.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माथ m. ( मथ्)churning , stirring W.

माथ m. hurting , killing , destruction S3atr.

माथ m. illness , disease L.

माथ m. a way , road L. (See. माठ).

"https://sa.wiktionary.org/w/index.php?title=माथ&oldid=345670" इत्यस्माद् प्रतिप्राप्तम्