माद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादः, पुं, (माद्यत इति मद + घञ् । नुमभावः ।) दर्पः । इत्यमरः । ३ । २ । १२ ॥ हर्षः । इति तट्टीकायां भरतः । मत्तता । इति शब्दरत्ना- वली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माद पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

3।2।12।2।3

उन्नाय उन्नये श्रायः श्रयणे जयने जयः। निगादो निगदे मादो मद उद्वेग उद्भ्रमे॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माद¦ पु॰ मद--घञ्।

१ दर्पे

२ हर्षे च भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माद¦ m. (-दः)
1. Intoxication, literal or figurative.
2. Pride.
3. Joy, extasy. E. मद् to be delighted or inebriated, and aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादः [mādḥ], [मद्-घञ्]

Intoxication, drunkenness.

Joy, delight.

Pride, arrogance.

War.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माद m. (2. मद्)drunkenness , exhilaration , delight. passion , stupor L.

माद m. fighting war Sa1y. (See. गन्ध-and सध-म्).

"https://sa.wiktionary.org/w/index.php?title=माद&oldid=345734" इत्यस्माद् प्रतिप्राप्तम्