मादक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादकः, पुं, (माद्यति वर्षागमे हृष्यतीति । मद + ण्वुल् ।) दात्यूहपक्षी । इति शब्दमाला ॥ (मादयति स्वगुणेन भूतानीति । मद + णिच् ण्वुल् ।) मदकारकद्रव्ये, त्रि ॥ (यथा, देवी- भागवते । १ । १४ । ६४ । “इन्द्रियाणि महाभाग ! मादकानि सुनि- श्चितम् । अदारस्य दुरन्तानि पञ्चैव मनसा सह ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादक¦ त्रि॰ मदयति मद--णिच्--ण्वुल्।

१ मत्तताकारकेद्रव्ये। माद्यति कर्त्तरि ण्वुल्।

२ दात्यूहे पुंस्त्री॰शब्दमा॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादक¦ m. (-कः) A gallinule. f. (-दिका)
1. Intoxicating.
2. Gladdening. E. मद् to delight, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादक [mādaka], a. (-दिका f.) [मद्-णिच् ण्वुल्]

Intoxicating, maddening, stupefying.

Gladdening. -कः A gallinule.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादक mfn. intoxicating , exhilarating , gladdening , stupefying(662482 -ताf. 662482.1 -त्वn. ) Ka1m. Kap. Sch.

मादक m. a gallinule(= दात्यूक) L.

"https://sa.wiktionary.org/w/index.php?title=मादक&oldid=345744" इत्यस्माद् प्रतिप्राप्तम्