मादन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादनम्, क्ली, (मादयति विरहिणः । इति मद + णिच् + ल्युः ।) लवङ्गम् । इति शब्दचन्द्रिका ॥ (मादयतीति मद + णिच् + ल्युः ।) हर्षकारयि- तरि, त्रि ॥)

मादनः, पुं, (मादयति चित्तविकारमुत्पादयतीति । मद + णिच् + ल्युः ।) कामदेवः । मदनवृक्षः । धुस्तूरः । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादन¦ न॰ मादयति मद--णिच्--ल्यु।

१ लवङ्गे शब्दच॰।

२ कामदेवे

३ मदनवृक्षे च पु॰।

४ विजयायां राजनि॰

५ माकन्दाञ्च स्त्री भावप्र॰ गौरा॰ ङीष्।

६ हर्षकारके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादन¦ n. (-नं)
1. Cloves.
2. Delighting, inebriating.
3. Exhilaration.
4. Intoxication. m. (-नः)
1. KA4MA.
2. The thorn apple. E. मद् to be pleased, in the causal form, to please, &c., aff. ल्युट |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादन [mādana], a. (-नी f.) [मद्-णिच् ल्यु-ल्युट् वा] Intoxicating &c.; see मादक.

नः The god of love.

The thorn-apple.

नम् Intoxication.

Delighting, exhilaration.

Cloves.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मादन mfn. exhilarating , delighting RV.

मादन mfn. maddening. intoxicating Sus3r.

मादन m. the god of love L.

मादन m. Vanguiera Spinosa L.

मादन m. the thorn-apple L.

मादन n. intoxication , exhilaration L.

मादन n. " stupefier " , N. of a mythical weapon. R. ( v.l. मदन).

"https://sa.wiktionary.org/w/index.php?title=मादन&oldid=345764" इत्यस्माद् प्रतिप्राप्तम्