माद्यति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीतौ
1.3.6
मोदते ह्लादते माद्यति आनन्दति तुष्यति हृष्यति प्रीयते निर्वाति नन्दति तूषते निर्वृणोति निर्वृणुते सुख्यति सुखायते प्रचेतीभवति प्रमनीभवति सुमनायते सुमनीभवति

गर्वे
1.3.20
अभिमन्यते गर्वयते कर्वति खर्वति हृष्यति अभिमनुते गर्वति उद्धति दृप्यति क्षीबते शौटति कडति हर्षति कण्डते माद्यति अहङ्करोति अहङ्कुरुते

"https://sa.wiktionary.org/w/index.php?title=माद्यति&oldid=417974" इत्यस्माद् प्रतिप्राप्तम्