माद्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माद्री, स्त्री, (मद्रे जाता । मद्र + अण् ङीप् । भर्गादित्वात् न प्रत्ययलुक् ।) पाण्डुराजपत्नी । सा मृगीभूतस्य मुनेः शापात् मैथुनरहितस्य स्वामिन आज्ञया अश्विनीकुमाराभ्यां नकुल- सहदेवौ जनयामास । इति महाभारतश्रीभाग- वतमतम् ॥ (यथा, महाभारते । १ । ६७ । १५९ । “कुन्ती माद्री च जज्ञाते मतिश्च सुबलात्मजा ।”) अतिविषा । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माद्री¦ स्त्री मद्रे भवा अण्।

१ पाण्डुराजस्य द्वितीयपत्न्याम्

२ अतिविषायाञ्च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माद्री¦ f. (-द्री) The wife of PA4N4D4U, and mother of the youngest of the Pa4n4d4ava princes. E. मद्र a king, अण् patronymic aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माद्री [mādrī], N. of the second wife of Pāṇḍu. -Comp. -नन्दनः an epithet of Nakula and Sahadeva. -पतिः an epithet of Pāṇḍu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माद्री f. See. below.

माद्री f. a species of plant(= अतिव्ल्षा) L.

माद्री f. " princess of the Madras " , N. of the second wife of पाण्डुand mother of the twins नकुलand सहदेव(who were really the sons of the अश्विन्s) MBh. Hariv. etc.

माद्री f. of the wife of सह-देव(also called विजया) MBh.

माद्री f. of the wife of क्रोष्टुHariv.

माद्री f. of the wife of कृष्णib. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see माद्रवती. भा. IX. २२. २८; M. ५०. ४८; वा. ९९. २४३.
(II)--one of the wives of दृष्टि; her sons were युधाजित्, मिधराम्स, Animitra and शिनी. Br. III. ७१. १८-19.
(III)--the second wife of वृष्णि; gave birth to five sons, युधाजित् (देवमिढुष), Anamitra, etc. M. ४५. 1-2; वा. ९६. १७-9.
(IV)--a queen of कृष्ण; mother of वृक and other sons. M. ४७. १४; वा. ९६. २३४; Vi. V. ३२. 4.
(V)--the mother of Suhotra by Sahadeva, the पाण्डव. M. ५०. ५५. [page२-682+ २५]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MĀDRĪ : Mādrī who was the second wife of Pāṇḍu was a daughter of the King of Madra. She was the sister of Śalya. Nakula and Sahadeva took birth from Mādrī. Pāṇḍu expired when he embraced his wife Mādrī. It was because of a curse of the hermit Kindama. Mādrī ended her life in the pyre with her husband. (For fur- ther details see under the word PĀṆḌU).


_______________________________
*13th word in left half of page 460 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=माद्री&oldid=435171" इत्यस्माद् प्रतिप्राप्तम्