माधवीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधवीय [mādhavīya], a. Relating to Mādhava.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधवीय mfn. relating or belonging to or dedicated to or composed by माधवor माधवा-चार्य

माधवीय mfn. See. comp.

माधवीय f. (with अवस्था)the state or condition of माधवMa1lati1m.

माधवीय m. pl. the disciples of माधव्यPat.

माधवीय n. a work of माधवाचार्य.

"https://sa.wiktionary.org/w/index.php?title=माधवीय&oldid=503491" इत्यस्माद् प्रतिप्राप्तम्