माधुर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधुर्यम् [mādhuryam], [मधुरस्य भावः ष्यञ्]

Sweetness; माधुर्यमीष्टे हरिणान् ग्रहीतुम् R.18.13; माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधे- रीहते Bh.2.6.

Attractive beauty, exquisite beauty; रूपं किमप्यनिर्वाच्यं तनोर्माधुर्यमुच्यते

(In Rhet.) Sweetness, one of the three (according to Mammaṭa) chief Guṇas in poetic compositions; चित्तद्रवी भावमयो ह्लादो माधुर्य- मुच्यते S. D.66; see K. P.8 also.

Kindness, amiability.

(With Vaiṣṇavas) A feeling of tender affection for Kṛiṣṇa (like that of a woman for her lover); Dk.2.2. -a. Sweetly speaking; स्वच्छप्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम् Bhāg.11.7.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधुर्य n. sweetness Ka1v. Sus3r.

माधुर्य n. loveliness , exquisite beauty , charm MBh. Ka1v. etc.

माधुर्य n. (with वैष्णवs) a feeling of tender affection (for कृष्णlike that of a girl for her lover) RTL. 141

माधुर्य n. (in rhet. )grace of style ( esp. consisting in the employment of separated words in a sentence , as opp. to श्लेषSee. ) Va1m. Kpr. etc.

माधुर्य mfn. sweetly speaking Kull. on Mn. x , 33.

"https://sa.wiktionary.org/w/index.php?title=माधुर्य&oldid=346395" इत्यस्माद् प्रतिप्राप्तम्