माध्याह्निक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माध्याह्निक [mādhyāhnika], a. (-की f.) Belonging to noon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माध्याह्निक mf( ई)n. (fr. मध्या-ह्न)belonging to midday , taking place at noon Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=माध्याह्निक&oldid=346553" इत्यस्माद् प्रतिप्राप्तम्