मानन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानन¦ nf. (-नं-ना) Honouring, paying respect.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माननम् [mānanam] ना [nā], ना 1 Honouring, respecting; अश्विनोर्माननार्थं हि सर्वलोकपितामहः Rām.5.6.2.

Killing; भवतो$भिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् Śi.16.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानन mfn. (fr. Caus. ) honouring , serving as a token of respect Nir.

मानन n. and f( आ). paying honour , showing respect MBh. Ka1v. etc.

मानन mf( ई)n. consisting of realgar or red arsenic MBh.

मानन माननीयetc. See. col. 2.

"https://sa.wiktionary.org/w/index.php?title=मानन&oldid=346767" इत्यस्माद् प्रतिप्राप्तम्