माननीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माननीयम्, त्रि, (मान्यते पूज्यत इति । मान + अनीयर् ।) मान्यम् । यथा, -- “मानो मान्योऽसि वृक्षेषु माननीयः सुरा- सुरैः । स्नापयामि महादेवीं मानं देहि गृहे मम ॥” इति दुर्गोत्सवपद्धतिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माननीय¦ mfn. (-यः-या-यं) To be respected or revered. E. मान to respect, अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माननीय [mānanīya], a. Fit to be honoured, worthy of honour, deserving to be honoured (with gen.); मेनां मुनीनामपि माननीयाम् Ku.1.18; R.1.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माननीय mfn. to be honoured , deserving honour from( gen. ) Ka1v. Pur. Ra1jat.

माननीय m. an honourable man Ka1d.

"https://sa.wiktionary.org/w/index.php?title=माननीय&oldid=346777" इत्यस्माद् प्रतिप्राप्तम्