मानसिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानसिकम्, त्रि, (मानस + ठञ् ।) मनोभवम् । मानसशब्दात् ष्णिकप्रत्ययेन निष्पन्नम् ॥ (पुं, विष्णुः । यथा, महाभारते । १२ । ३३८ । ४ । “नमस्ते देवदेवेश ! निष्क्रिय ! निर्गुण ! मानसिक ! नामनामिक ! ।”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानसिक [mānasika], a. (-की f.)

Mental, spiritual.

Imaginary.

Committed in thought (as a sin). -कः An epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानसिक mfn. (fr. मनस्or मानस)committed (only) in thought (as a sin) Hcat.

मानसिक mfn. conceived (only) in the mind , imaginary Ka1ran2d2.

मानसिक m. N. of विष्णुMBh.

"https://sa.wiktionary.org/w/index.php?title=मानसिक&oldid=503499" इत्यस्माद् प्रतिप्राप्तम्