मानसोत्तर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानसोत्तर/ मानसो n. N. of a mountain Pur. (See. उत्तरमानस).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a hill of पुष्करद्वीप to the east of Meru; देवधानि, the city of Indra and other cities are there; like the wheel of an oil mill the wheel of सूर्य's chariot is said to rotate on the hill as its axis; resorted to by the Devas and Daityas. ^1 भा. V. २०. ३०; २१. 7 & १३; Vi. II. 4. ७४. ^2 Vi. II. 4. ८०.

"https://sa.wiktionary.org/w/index.php?title=मानसोत्तर&oldid=435203" इत्यस्माद् प्रतिप्राप्तम्