मानित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानित [mānita], p. p. [मन् णिच् क्त] Honoured, respected, esteemed. -तम् Showing honour or respect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानित mfn. (fr. Caus. ) honoured , respected MBh. Ka1v. etc.

मानित n. showing honour or respect Hariv.

"https://sa.wiktionary.org/w/index.php?title=मानित&oldid=347410" इत्यस्माद् प्रतिप्राप्तम्