मानिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानिनी, स्त्री, फली वृक्षः । इति मेदिनी । ने, १०९ ॥ (मानं अस्त्यस्याः । मान + इनिः । ङीप् । मानवती च ॥ (यथा, गीतगोविन्दे । ९ । २ । “हरिरभिसरति वहति मृदुपवने । किमपरमधिकसुखं सखि ! भवने ॥ माधवे माकुरु मानिनि ! मानमये ॥” अभिमानवती च । यथा, कुमारे । ५ । ५३ । “इयं महेन्द्रप्रभृतीनधिश्रिय- श्चतुर्दिगीशानवमत्य मानिनी । अरूपहार्य्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति ॥” “मानिनीन्द्राणीप्रभृतीरतिशय्य वर्त्तितव्यमित्यभि- मानवती ।” इति तट्टीकायां मल्लिनाथः ॥) राज्यवर्द्धनस्य पत्नी । यथा, मार्कण्डेये । १०९ । १० । “विदूरथस्य तनया दाक्षिणात्यस्य भूभृतः । तस्य पत्नी बभूवाथ मानिनी नाम मानिनी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानिनी स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।3।2।2

विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानिनी¦ स्त्री मान--इनि ङीप्।

१ फलीवृक्षे मेदि॰

२ मनि-वत्यां स्त्रियां च।

३ मानयुते त्रि॰

४ सिंहे पु॰ राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानिनी f. a disdainful or sulky woman Ka1v.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MĀNINĪ : Mother of Viśravas, father of Rāvaṇa. She was the daughter of the sage Tṛṇabindu. (See under Tṛṇabindu).


_______________________________
*11th word in right half of page 479 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मानिनी&oldid=435205" इत्यस्माद् प्रतिप्राप्तम्