मानी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानी, [न्] त्रि, (मानोऽस्यास्तीति । मान + इनिः ।) मानविशिष्टः । इति मेदिनी । ने, १०९ ॥ (यथा, मार्कण्डेये । १२३ । २२ । “ततस्ते भूभृतः सर्वे बहुशस्तेन मानिना । निराकृताः सुनिर्विन्नाः प्रोचुरन्योन्यमाकुलाः ॥”) सिंहः । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानी f. measure(See. तिर्यन्-म्)

मानी f. a partic. measure (= 2 अञ्जलिs) L.

"https://sa.wiktionary.org/w/index.php?title=मानी&oldid=347439" इत्यस्माद् प्रतिप्राप्तम्