मानुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुषः, पुं, (मनोर्जातः । मनु + “मनोर्जाता- वञ् यतौ षुक् च ।” ४ । १ । १६१ । इत्यञ् षुगागमश्च ।) मनुष्यः । इत्यमरः । २ । ६ । १ ॥ (यथा, मनौ । ९ । २८४ । “चिकित्सकानां सर्व्वेषां मिथ्याप्रचरतां दमः । अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥” मनुष्यस्येदम् । अण् । मनुष्यसम्बन्धिनि, त्रि । यथा, महाभारते । १३ । ६ । २० । “अकृत्वा मानुषं कर्म्म यो दैवमनुवर्त्तते । वृथा श्राम्यति संप्राप्य पतिं क्लीवमिवाङ्गना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष पुं।

मनुष्यः

समानार्थक:मनुष्य,मानुष,मर्त्य,मनुज,मानव,नर,विश्,पुरुष

2।6।1।1।2

मनुष्या मानुषा मर्त्या मनुजा मानवा नराः। स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥

सम्बन्धि2 : शिरोनिधानम्,शय्या,पर्यङ्कः,कन्दुकः,दीपः,आसनम्,सम्पुटः,प्रतिग्राहः,केशमार्जनी,दर्पणः,व्यजनम्

 : नाविकः, धीवरः, पुरुषः, स्त्री, नपुंसकम्, वैद्यः, रोगनिर्मुक्तः, रोगी, अलङ्करणशीलः, राजवंशोत्पन्नः, कुलोत्पन्नः, कुलीनः, विद्वान्, योगमार्गे_स्थितः, उपासनाग्निनष्टः, दम्भेनकृतमौनादिः, संस्कारहीनः, वेदाध्ययनरहितः, कपटजटाधारिः, खण्डितब्रह्मचर्यः, सूर्यास्तेसुप्तः, सूर्योदयेसुप्तः, ज्येष्ठेऽनूढे_कृतदारपरिग्रहः, क्षत्रियः, सेवकः, शत्रुः, हस्तिपकः, सारथिः, अश्वारोहः, योद्धा, वैश्यः, ऋणव्यवहारे_धनग्राहकः, गोपालः, वणिक्, शूद्रः, सङ्करवर्णः, कारुसङ्घे_मुख्यः, द्यूतकृत्, ऋणादौ_प्रतिनिधिभूतः, महाभिलाषः, शुद्धमनः, उत्साहशीलः, कुशलः, पूज्यः, सन्देहविषयः_सन्देहाश्रयः_वा, दक्षिणायोग्यः, दानसूरः, आयुष्मान्, शास्त्रज्ञः, परीक्षाकारकः, वरदः, हर्षितमनः, दुःखितमनः, उत्कण्ठितमनः, उदारमनः, दातृभोक्ता, तात्पर्ययुक्तः, बहुधनः, अधिपतिः, अतिसम्पन्नः, कुटुम्बव्यापृतः, सौन्दर्योपेतः, मूकः, आलस्ययुक्तः, असमीक्ष्यकारी, क्रियाकरणे_समर्थः, कर्मोद्यतः, कर्मसु_फलमनपेक्ष्य_प्रवृत्तः, सप्रयत्नारब्धकर्मसमापकः, मृतमुद्दिश्य_स्नातः, मांसभक्षकः, बुभुक्षितः, विजिगीषाविवर्जितः, स्वोदरपूरकः, सर्ववर्णान्नभक्षकः, लुब्धः, दुर्विनीतः, उन्मत्तः, कामुकः, वचनग्राहिः, स्वाधीनः, विनययुक्तः, निर्लज्जः, प्रत्युत्पन्नमतिः, सलज्जः, परकीयधर्मशिलादौ_प्राप्ताश्चर्यः, रोगादिलक्षणेनाधीरमनः, भयशाली, इष्टार्थप्राप्तीच्छः, ग्रहणशीलः, श्रद्धालुः, पतनशिलः, लज्जाशीलः, वन्दनशीलः, हिंसाशीलः, वर्धनशीलः, ऊर्ध्वपतनशीलः, भवनशीलः, वर्तनशीलः, निराकरणशीलः, निबिडस्निग्धः, ज्ञानशीलः, विकसनशीलः, व्यापकशीलः, सहनशीलः, क्रोधशीलः, जागरूकः, सञ्जातघूर्णः, निद्रां_प्राप्तः, विमुखः, अधोमुखः, देवानुवर्तिः, सर्वतो_गच्छः, सहचरितः, वक्रं_गच्छः, वक्ता, शब्दकरणशीलः, स्तुतिविशेषवादिः, मूढमतिः, वक्तुं_श्रोतुमशिक्षितः, तिरस्कृतः, वञ्चितः, कृतमनोभङ्गः, आपद्ग्रस्तः, भयेन_पलायितः, मैथुननिमित्तं_मिथ्यादूषितः, आद्ध्यात्मिकादिपीडायुक्तः, शोकादिभिरितिकर्तव्यताशून्यः, स्वाङ्गान्येवधारयितुमशक्तः, आसन्नमरणलक्षणेन_दूषितमतिः, ताडनार्हः, वधोद्यतः, द्वेषार्हः, शिरच्छेदार्हः, विषेण_वध्यः, मुसलेन_वध्यः, दोषमनिश्चित्य_वधादिकमाचरः, दोषैकग्राहकः, वक्राशयः, कर्णेजपः, परस्परभेदनशीलः, परद्रोहकारी, परप्रतारकस्वभावः, मूर्खः, कृपणः, दरिद्रः, याचकः, साहङ्कारः, शोभनयुक्तः, जनः, अन्यः, अमन्दः, अज्ञः, अपटुः, शूरः, नागरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष¦ पु॰ मनोरयम् अण् सुक् च। मानवे, ततोजातौस्त्रियां ङीप् मानुषी। मानुषस्येदम् अण्।

२ मनुष्यसम्ब-न्धिनि त्रि॰ स्त्रियां ङीप् सा च

३ चिकित्साभेदे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष¦ mfn. (-षः-षा-षं) Human. m. (-षः) A man. f. (-षी)
1. A woman.
2. A branch of medicine, the administering of drugs and herbs. E. मनुष a man, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष [mānuṣa], a. (-षी f.) [मनोरयम् अण् सुक् च]

Human; मानुषी तनुः, मानुषी वाक् &c.; R.1.6;16.22; मानुषे लोके Bg. 4.12; अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् 9.11; Ms.4.124.

Humane, kind.

षः A man, human being.

An epithet of the three signs of the zodiac, Gemini, Virgo, and Libra.

षी A woman.

A branch of medicine, administering drugs and herbs.

षम् Humanity.

Human effort or action; मानुषं च स्वाध्यायप्रवचने च T. Up.1.9.1.

Manhood; श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता Mb.18.4.12. -Comp. -उपेत a. joined with human effort. -राक्षसः a fiend in human form. -लौकिक a. belonging to the world of men. -सम्भव a. coming from or produced by man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष mf( ई)n. or मानुष(fr. मनुस्)belonging to mankind , human RV. etc.

मानुष mf( ई)n. favourable or propitious to men , humane RV. AV.

मानुष m. ( ifc. f( आ). )a man , human being( pl. the races of men , 5 in number) RV. etc.

मानुष m. N. of the signs of the zodiac Gemini , Virgo , and Libra VarBr2S.

मानुष n. the condition or manner or action of men , humanity , manhood RV. etc.

मानुष n. N. of a place Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mānuṣa  : adj.: of missiles specific to human beings.

They are not named but are distinguished from such divine missiles as Vāruṇa, Āgneya Brāhma, Aindra and Nārāyaṇa astra; Droṇa reputed to have the knowledge of both these kinds of missiles 7. 166. 2.


_______________________________
*4th word in right half of page p128_mci (+offset) in original book.

previous page p127_mci .......... next page p129_mci

Mānuṣa^2  : adj.: of vyūhas (arrangements of the army) known to men.

Bhīṣma knew different kinds of vyūhas, some of them known as Mānuṣa vyūhas 5. 162. 8. 10; 6. 19. 2; he arranged the Kaurava army everyday in a different way, one of the ways being Mānuṣa (vyūha) 6. 20. 18; Dhṛṣṭadyumna, who led the Pāṇḍava army, also knew these different vyūhas 5. 56. 11.


_______________________________
*1st word in left half of page p129_mci (+offset) in original book.

Mānuṣa  : nt.: Name of a tīrtha.

Situated at a distance of one krośa to the west of the river Āpagā 3. 81. 55; one should proceed to the Mānuṣatīrtha from the Daśāśvamedhika 3. 81. 52-53; described as famous in the world (lokaviśruta) 3. 81. 53; black antelopes, when afflicted by a hunter, jumped into this tīrtha and became human beings (which explains the name of the tīrtha) (yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ/avagāhya tasmin sarasi mānuṣatvam upāgatāḥ) 3. 81. 53; one who observes chastity and has controlled his sense organs (brahmacārī jitendriyaḥ), if he bathes there he is cleansed of all sins and is glorified in heaven 3. 81. 54.


_______________________________
*4th word in left half of page p414_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mānuṣa  : adj.: of missiles specific to human beings.

They are not named but are distinguished from such divine missiles as Vāruṇa, Āgneya Brāhma, Aindra and Nārāyaṇa astra; Droṇa reputed to have the knowledge of both these kinds of missiles 7. 166. 2.


_______________________________
*4th word in right half of page p128_mci (+offset) in original book.

previous page p127_mci .......... next page p129_mci

Mānuṣa^2  : adj.: of vyūhas (arrangements of the army) known to men.

Bhīṣma knew different kinds of vyūhas, some of them known as Mānuṣa vyūhas 5. 162. 8. 10; 6. 19. 2; he arranged the Kaurava army everyday in a different way, one of the ways being Mānuṣa (vyūha) 6. 20. 18; Dhṛṣṭadyumna, who led the Pāṇḍava army, also knew these different vyūhas 5. 56. 11.


_______________________________
*1st word in left half of page p129_mci (+offset) in original book.

Mānuṣa  : nt.: Name of a tīrtha.

Situated at a distance of one krośa to the west of the river Āpagā 3. 81. 55; one should proceed to the Mānuṣatīrtha from the Daśāśvamedhika 3. 81. 52-53; described as famous in the world (lokaviśruta) 3. 81. 53; black antelopes, when afflicted by a hunter, jumped into this tīrtha and became human beings (which explains the name of the tīrtha) (yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ/avagāhya tasmin sarasi mānuṣatvam upāgatāḥ) 3. 81. 53; one who observes chastity and has controlled his sense organs (brahmacārī jitendriyaḥ), if he bathes there he is cleansed of all sins and is glorified in heaven 3. 81. 54.


_______________________________
*4th word in left half of page p414_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मानुष&oldid=446176" इत्यस्माद् प्रतिप्राप्तम्