मानुष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्यम्, क्ली, (मनुष्यस्य भावः । मनुष्यस्येदमिति वा । मनुष्य + अण् ।) मनुष्यस्य भावः । मनु- ष्यत्वम् । (यथा, भागवते । ४ । २३ । २८ । “स वञ्चितो वतात्मध्रुक् कृच्छ्रेण महता भुवि । लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥”) मनुष्यशरीरम् । यथा, -- “मानुष्ये कदलीस्तम्भे निःसारे सारमार्गणम् । यः करोति स संमूढो जलवुद्वुदसन्निभे ॥” इति शुद्धितत्त्वे याज्ञवल्क्यवचनम् ॥ (मनुष्यसम्बन्धिनि, त्रि । यथा, महाभारते । १ । १५३ । ११ । “गच्छ जानीहि के न्वेते शेरते वनमाश्रिताः । मानुष्यो बलवान् गन्धो घ्राणं तर्पयतीव मे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्य¦ न॰ मादुषस्य भावः यत्। मनुष्यत्वे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्य¦ n. (-ष्यं) Manhood, manliness, humanity, the state or quality of man or mortal. E. मनुष a man, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्यम् [mānuṣyam] मानुष्यकम् [mānuṣyakam], मानुष्यकम् 1 Human nature, humanity; असारमिव मानुष्यम् Mb.12.288.45; किं पुनर्मानुष्यं विडम्ब्यते V.2; यावन्मानुष्यके शक्यमुपपादयितुं तावत्सर्वमुपपाद्यताम् K.62.

A mortal frame, human body; प्राप्यापि मानुष्यकमनेक- साधारणीभव Dk.

Mankind, the race of human beings.

A collection of men; अश्वीयैरौक्षकैर्मानुष्यकै रथ्याभिरौष्ट्रकैः । धनश्चचाल वैपुल्यं वसुधाया विलोपयन् ॥ Dharmābhyudayamahākāvyam.

= मनुष्यलोक; मानुष्ये चिन्तयामास जन्मभूमि- मथात्मनः Rām.1.16.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्य n. (fr. मनुष्य)human nature or condition , humanity , manhood , manliness MBh. Hariv. etc.

मानुष्य mf( आ)n. human , manly Gobh. MBh. Hcat.

"https://sa.wiktionary.org/w/index.php?title=मानुष्य&oldid=347537" इत्यस्माद् प्रतिप्राप्तम्