मानुष्यक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्यकम्, क्ली, (मनुष्याणां समूहः । मनुष्य + “गोत्रोक्षोष्ट्रोरभ्रेति ।” ४ । २ । ३९ । इति वुञ् ।) मनुष्यसमूहः । इत्यमरः । ३ । २ । ४३ । (मनुषस्येदं मानुष + यत् । स्वार्थे कन् । (मनुष्यसम्बन्धिनि, त्रि । यथा, महाभारते । ५ । ७७ । ८ । “सुमन्त्रितं सुनीतञ्च न्यायतश्चोपपादितम् । कृतं मानुष्यकं कर्म्म दैवेनापि विरुध्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्यक नपुं।

माणवानां_समूहः

समानार्थक:माणव्य,मानुष्यक

3।2।42।1।3

खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम्. ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक्.।

अवयव : मनुष्यः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्यक¦ n. (-कं) A multitude of men. E. मनुष्य a man, and वुञ् aff. of multitude.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानुष्यक mfn. human S3Br. etc.

मानुष्यक n. human nature or condition Das3. ( loc. as far as lies in man's power Ka1d. )

मानुष्यक n. a multitude of men L.

"https://sa.wiktionary.org/w/index.php?title=मानुष्यक&oldid=347542" इत्यस्माद् प्रतिप्राप्तम्