मापन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मापनः, पुं, (मापयति स्वर्णादिकमनेनेति । मा + णिच् + करणे ल्युट् ।) तूलः । इति शब्द- चन्द्रिका ॥ परिमाणे, क्ली ॥ (स्त्रियामप्यत्र । यथा, महाभारते । १ । ५१ । १५ । “यस्मिन् देशे च काले च मापनेयं प्रवर्त्तिता ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मापन¦ m. (-नः) A balance, a pair of scales. n. (-नं)
1. Measure, measur- ing.
2. Making, forming, E. मा to measure, causal form, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मापनम् [māpanam] ना [nā], ना 1 Measuring; यस्मिन् देशे च काले च मापनेयं प्रवर्तिता Mb.1.51.16.

Forming, making. -नः A balance. -Comp. -विषमः one of the ways embezzlement namely deception in counting articles; Kau. A.2.8.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मापन m. a pair of scales , balance L.

मापन n. the act of measuring or forming or shaping ib.

"https://sa.wiktionary.org/w/index.php?title=मापन&oldid=347847" इत्यस्माद् प्रतिप्राप्तम्