माम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माम [māma], a. (-मी f.)

My, mine.

Dear friend.

Uncle (used in voc.). -Comp. -केसरः a maternal uncle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माम m. (fr. ममlit. , " belonging to mine ") dear friend , uncle (only in voc. sg. as a term of affection among animals in fables) Pan5cat. (See. तात, मातुलetc. )

"https://sa.wiktionary.org/w/index.php?title=माम&oldid=347879" इत्यस्माद् प्रतिप्राप्तम्