माम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माम् त्रि, (अस्मद् + द्वितीयैकवचने । “त्वा मौ द्वितीयायायाः ।” ८ । १ । २३ । इति मामित्यस्य स्थाने विकल्पेन मादेशः ।) मदीया कर्म्मता । आमाके इति भाषा ॥ अस्मच्छब्दात् द्बितीयैकवचननिष्पन्नं पदम् । इति व्याकरणम् ॥ (यथा, देवीभागवते । १ । ५ । ६६ । मदीया कर्म्मता । आमाके इति भाषा ॥ अस्मच्छब्दात् द्बितीयैकवचननिष्पन्नं पदम् । इति व्याकरणम् ॥ (यथा, देवीभागवते । १ । ५ । ६६ । “सिन्धोः पुत्र्यां रोषिता किं त्वमाद्ये ! कस्मादेनां प्रेक्षसे नाथहीनाम् । क्षन्तव्यस्ते स्वांशजातापराधो व्युत्थाप्यैनं मोदितां मां कुरुष्व ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माम् acc. sg. of 3. मSee.

"https://sa.wiktionary.org/w/index.php?title=माम्&oldid=503500" इत्यस्माद् प्रतिप्राप्तम्