मायाकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायाकारः, पुं, (मायां इन्द्रजालव्यापारं करो- तीति । कृ + अण् ।) ऐन्द्रजालिकः । वाजी- कर इति भाषा । तत्पर्य्यायः । प्रातिहारिकः २ । इत्यमरः । २ । १० । ११ ॥ मायां स्थल- जलादौ जलस्थलादिज्ञानं करोतीति माया- कारः षण् । प्रतिहरणं प्रतिहारो व्याजः भावे घञ् स प्रयोजनमस्य प्रातिहारिकः ष्णिकः णित्त्वे व्रिरिति वृद्धिः । प्रतिहारक इत्यपि पाठः । तत्र प्रति प्रथमं सुष्ठु मनो नयने च हरति ज्ञाते न किञ्चिदिति प्रतिहारकः ॥ णकान्तात् स्वार्थे ष्णे प्रातिहारकश्च घञि प्रति- हारश्च । इति तट्टीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायाकार पुं।

इन्द्रजालिकः

समानार्थक:मायाकार,प्रतिहारक

2।10।11।2।3

जाबालः स्यादजाजीवो देवाजीवस्तु देवलः। स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः॥

वृत्ति : इन्द्रजालादिमाया

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायाकार¦ m. (-रः) A juggler, a mime, an actor. E. माया trick or delu- sion, कार who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायाकार/ माया--कार m. " illusion-maker " , a conjurer , juggler L.

"https://sa.wiktionary.org/w/index.php?title=मायाकार&oldid=347983" इत्यस्माद् प्रतिप्राप्तम्