मायामय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायामय¦ mfn. (-यः-यी-यं) Illusive, deceptive. E. माया and मयट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायामय [māyāmaya], a. (-यी f.)

Illusive, illusory, deceitful.

False, unreal.

Magical.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायामय/ माया--मय mf( ई)n. consisting of illusion , formed , illusive , unreal , magical Up. MBh. R. etc.

मायामय/ माया--मय m. N. of a राक्षसBa1lar.

"https://sa.wiktionary.org/w/index.php?title=मायामय&oldid=348138" इत्यस्माद् प्रतिप्राप्तम्