मायाविन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायाविन्¦ त्रि॰ माया + अस्त्यर्थे विनि।

१ मायाकरे स्त्रियांङीप्

२ विडाले पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायाविन्¦ m. (-वी)
1. A juggler, a conjurer.
2. A cat.
3. A demon. n. (-वी) A gallnut. E. माया trick, and विनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायाविन् [māyāvin], a. [माया-अस्त्यर्थे विनि]

Using deceit or tricks, employing stratagems, deceitful, fraudulent; व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः Ki.1.3; R.1.45.

Skilled in magic.

Unreal, illusory.-m.

A magician, conjurer.

A cat. -n. A gall-nut.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायाविन्/ माया--विन् mfn. possessing illusion or magical powers , employing deceit , deluding or deceiving others(663150 वि-ताf. ) RV. MBh. R. etc.

मायाविन्/ माया--विन् mfn. illusory , creating illusions Ni1lak.

मायाविन्/ माया--विन् m. a magician , conjurer , juggler MBh. BhP.

मायाविन्/ माया--विन् m. a cat L.

मायाविन्/ माया--विन् m. N. of a son of मयR.

मायाविन्/ माया--विन् n. a gall. nut MW.

"https://sa.wiktionary.org/w/index.php?title=मायाविन्&oldid=348272" इत्यस्माद् प्रतिप्राप्तम्