मायिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायी, [न्] पुं, (मायाऽस्त्यस्य । माया + “ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।) मायाकारः । तत्पर्य्यायः । धूर्त्तः २ वञ्चकः ३ व्यंसकः ४ कुहकः ५ दाण्डाजिनिकः ६ जालिकः ७ । इति हेमचन्द्रः । ३ । ४१ ॥ (मायायुक्ते, त्रि । यथा, कुमारे । २ । ४६ । “यज्वभिः सम्भृतं हव्यं विततेष्वध्वरेषु सः । जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥” मायोपाधिके परमेश्वरे च । यथा, पञ्चदश्याम् । ६ । १२३ । “मायान्तु प्रकृतिं विद्यान् मायिनन्तु महे- श्वरम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायिन्¦ mfn. (-यी-यिनी-यि) Deceptive, illusory. m. (-यी)
1. A conjurer, a juggler.
2. A cheat, a deceiver.
3. S4IVA.
4. AGNI.
5. BRAHMA
4.
6. KA4MA or love. E. माया fraud, &c., and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायिन् [māyin], [माया-इनि] See मायाविन्. -m.

A conjurer.

A rogue, cheat.

A deceitful or treacherous person; जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः Ku.2.46.

N. of Brahman.

Of Kāma.

Of Agni.

Śiva; मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् Śvet. Up.4.1.-n. Magic, magical art.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायिन् mfn. artful , skilled in art or enchantment , cunning , deceptive , illusory(663173 यि-ताf. ) RV. AV. S3vetUp. etc.

मायिन् mfn. subject to illusion BhP.

मायिन् m. a conjurer , juggler , magician Katha1s.

मायिन् m. a cheat , deceiver W.

मायिन् m. N. of ब्रह्माL.

मायिन् m. of शिवL.

मायिन् m. of अग्निL.

मायिन् m. of कामL.

मायिन् n. magic , magical art BhP. (See. दुर्म्)

मायिन् n. a gall-nut L.

"https://sa.wiktionary.org/w/index.php?title=मायिन्&oldid=503503" इत्यस्माद् प्रतिप्राप्तम्