मारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारकः, पुं, (म्रियन्ते प्राणिनः यस्मिन् येनेति वा । मृ + घञ् । ततः संज्ञायां कन् ।) मरकः । तत्- पर्य्यायः । मारिः २ उत्पातः ३ । इति त्रिकाण्ड- शेषः ॥ पक्षिविशेषः । वाज् इति भाषा । तत्पर्य्यायः । घातिपक्षी २ ग्राहकः ३ । इति भूरिप्रयोगः ॥ मारणकर्त्तरि त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारक¦ पु॰ मृ--णिच्--ण्वुल् मृ--णिच् घञ् स्वार्थे क वा।

१ मरके मारिभये त्रिका॰। (वाज)

२ पक्षिभेदे च।

३ नाशके त्रि॰। जन्मलग्नावधिकाष्टमस्थानपतौ

४ ग्रहभेदेपु॰
“भाग्यव्ययाधिपत्येन रब्ध्रेशोमारकः स्मृतः” पराशरः।

५ द्वितीयसप्तमाधीशे च मारकस्थानशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारक¦ m. (-कः)
1. Epidemic disease, plague.
2. A falcon, a hawk.
3. A slayer, a destroyer.
4. The god of death. E. मृ to die, causal form, aff. वुन्, ण्वुल् or घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारक [māraka], a. [मृ णिच् ण्वुल्] (At the end of comp.) Killing, destroying, slaying.

कः Any pestilential disease, plague, epidemic.

The god of love.

A murderer, destroyer in general.

A hawk.

कम् Death of all creatures at the dissolution of the universe.

Vermilion (Mar. हिगूळ).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारक mfn. ( ifc. f( आ). ) , killing a killer , murderer(See. त्रि-and दश-मारिका)

मारक mfn. calcining(See. लोहमारक)

मारक m. any deadly disease , plague , pestilence (personified as the god of death) S3am2k.

मारक m. a falcon , hawk L.

मारक m. (also n. )death of all creatures at the dissolution of the universe L.

"https://sa.wiktionary.org/w/index.php?title=मारक&oldid=348477" इत्यस्माद् प्रतिप्राप्तम्