मारि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिः, स्त्री, (मार्य्यते इति । मृ + णिच् + इन् ।) मारणम् । वर्षः । इति मेदिनी । रे, ७७ ॥ जनक्षयः । तत्पर्य्यायः । मारकः २ मरकः ३ उत्पातः ४ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारि(री)¦ स्त्री मृ--णिच्--इन्।

१ मारणे। वा ङीप्।
“मारीभयेराजभये” इति वटुकस्तवः। ङीवन्तः

२ दुर्गाशक्तिभेदे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारि¦ f. (-रिः-री)
1. Killing.
2. Ruin.
3. Plague, epidemic. E. मृ to die, causal form, इ aff.: see मार and मारी |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिः [māriḥ], f. [मृ-णिच्-इनि]

A pestilence, plague; दुर्भिक्ष- मार्यरिष्टानि Bhāg.1.56.11.

Killing, ruin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारि f. death , pestilence L. (also = मारकmn. )

मारि f. small-pox L.

मारि f. killing , slaying L.

मारि f. rain L.

"https://sa.wiktionary.org/w/index.php?title=मारि&oldid=348661" इत्यस्माद् प्रतिप्राप्तम्